माध्यी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माध्यी
माध्य्यौ
माध्यः / माध्य्यः
सम्बोधन
माध्यि
माध्य्यौ
माध्यः / माध्य्यः
द्वितीया
माध्यीम्
माध्य्यौ
माध्यीः
तृतीया
माध्य्या
माध्यीभ्याम्
माध्यीभिः
चतुर्थी
माध्य्यै
माध्यीभ्याम्
माध्यीभ्यः
पञ्चमी
माध्याः / माध्य्याः
माध्यीभ्याम्
माध्यीभ्यः
षष्ठी
माध्याः / माध्य्याः
माध्योः / माध्य्योः
माध्यीनाम्
सप्तमी
माध्याम् / माध्य्याम्
माध्योः / माध्य्योः
माध्यीषु
 
एक
द्वि
बहु
प्रथमा
माध्यी
माध्य्यौ
माध्यः / माध्य्यः
सम्बोधन
माध्यि
माध्य्यौ
माध्यः / माध्य्यः
द्वितीया
माध्यीम्
माध्य्यौ
माध्यीः
तृतीया
माध्य्या
माध्यीभ्याम्
माध्यीभिः
चतुर्थी
माध्य्यै
माध्यीभ्याम्
माध्यीभ्यः
पञ्चमी
माध्याः / माध्य्याः
माध्यीभ्याम्
माध्यीभ्यः
षष्ठी
माध्याः / माध्य्याः
माध्योः / माध्य्योः
माध्यीनाम्
सप्तमी
माध्याम् / माध्य्याम्
माध्योः / माध्य्योः
माध्यीषु


अन्याः