माघशीर्ष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माघशीर्षः
माघशीर्षौ
माघशीर्षाः
सम्बोधन
माघशीर्ष
माघशीर्षौ
माघशीर्षाः
द्वितीया
माघशीर्षम्
माघशीर्षौ
माघशीर्षान्
तृतीया
माघशीर्षेण
माघशीर्षाभ्याम्
माघशीर्षैः
चतुर्थी
माघशीर्षाय
माघशीर्षाभ्याम्
माघशीर्षेभ्यः
पञ्चमी
माघशीर्षात् / माघशीर्षाद्
माघशीर्षाभ्याम्
माघशीर्षेभ्यः
षष्ठी
माघशीर्षस्य
माघशीर्षयोः
माघशीर्षाणाम्
सप्तमी
माघशीर्षे
माघशीर्षयोः
माघशीर्षेषु
 
एक
द्वि
बहु
प्रथमा
माघशीर्षः
माघशीर्षौ
माघशीर्षाः
सम्बोधन
माघशीर्ष
माघशीर्षौ
माघशीर्षाः
द्वितीया
माघशीर्षम्
माघशीर्षौ
माघशीर्षान्
तृतीया
माघशीर्षेण
माघशीर्षाभ्याम्
माघशीर्षैः
चतुर्थी
माघशीर्षाय
माघशीर्षाभ्याम्
माघशीर्षेभ्यः
पञ्चमी
माघशीर्षात् / माघशीर्षाद्
माघशीर्षाभ्याम्
माघशीर्षेभ्यः
षष्ठी
माघशीर्षस्य
माघशीर्षयोः
माघशीर्षाणाम्
सप्तमी
माघशीर्षे
माघशीर्षयोः
माघशीर्षेषु


अन्याः