माघशीर्षी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
माघशीर्षी
माघशीर्ष्यौ
माघशीर्ष्यः
सम्बोधन
माघशीर्षि
माघशीर्ष्यौ
माघशीर्ष्यः
द्वितीया
माघशीर्षीम्
माघशीर्ष्यौ
माघशीर्षीः
तृतीया
माघशीर्ष्या
माघशीर्षीभ्याम्
माघशीर्षीभिः
चतुर्थी
माघशीर्ष्यै
माघशीर्षीभ्याम्
माघशीर्षीभ्यः
पञ्चमी
माघशीर्ष्याः
माघशीर्षीभ्याम्
माघशीर्षीभ्यः
षष्ठी
माघशीर्ष्याः
माघशीर्ष्योः
माघशीर्षीणाम्
सप्तमी
माघशीर्ष्याम्
माघशीर्ष्योः
माघशीर्षीषु
 
एक
द्वि
बहु
प्रथमा
माघशीर्षी
माघशीर्ष्यौ
माघशीर्ष्यः
सम्बोधन
माघशीर्षि
माघशीर्ष्यौ
माघशीर्ष्यः
द्वितीया
माघशीर्षीम्
माघशीर्ष्यौ
माघशीर्षीः
तृतीया
माघशीर्ष्या
माघशीर्षीभ्याम्
माघशीर्षीभिः
चतुर्थी
माघशीर्ष्यै
माघशीर्षीभ्याम्
माघशीर्षीभ्यः
पञ्चमी
माघशीर्ष्याः
माघशीर्षीभ्याम्
माघशीर्षीभ्यः
षष्ठी
माघशीर्ष्याः
माघशीर्ष्योः
माघशीर्षीणाम्
सप्तमी
माघशीर्ष्याम्
माघशीर्ष्योः
माघशीर्षीषु


अन्याः