मरुत्वती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मरुत्वती
मरुत्वत्यौ
मरुत्वत्यः
सम्बोधन
मरुत्वति
मरुत्वत्यौ
मरुत्वत्यः
द्वितीया
मरुत्वतीम्
मरुत्वत्यौ
मरुत्वतीः
तृतीया
मरुत्वत्या
मरुत्वतीभ्याम्
मरुत्वतीभिः
चतुर्थी
मरुत्वत्यै
मरुत्वतीभ्याम्
मरुत्वतीभ्यः
पञ्चमी
मरुत्वत्याः
मरुत्वतीभ्याम्
मरुत्वतीभ्यः
षष्ठी
मरुत्वत्याः
मरुत्वत्योः
मरुत्वतीनाम्
सप्तमी
मरुत्वत्याम्
मरुत्वत्योः
मरुत्वतीषु
 
एक
द्वि
बहु
प्रथमा
मरुत्वती
मरुत्वत्यौ
मरुत्वत्यः
सम्बोधन
मरुत्वति
मरुत्वत्यौ
मरुत्वत्यः
द्वितीया
मरुत्वतीम्
मरुत्वत्यौ
मरुत्वतीः
तृतीया
मरुत्वत्या
मरुत्वतीभ्याम्
मरुत्वतीभिः
चतुर्थी
मरुत्वत्यै
मरुत्वतीभ्याम्
मरुत्वतीभ्यः
पञ्चमी
मरुत्वत्याः
मरुत्वतीभ्याम्
मरुत्वतीभ्यः
षष्ठी
मरुत्वत्याः
मरुत्वत्योः
मरुत्वतीनाम्
सप्तमी
मरुत्वत्याम्
मरुत्वत्योः
मरुत्वतीषु


अन्याः