मरुत्वत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मरुत्वत् / मरुत्वद्
मरुत्वती
मरुत्वन्ति
सम्बोधन
मरुत्वत् / मरुत्वद्
मरुत्वती
मरुत्वन्ति
द्वितीया
मरुत्वत् / मरुत्वद्
मरुत्वती
मरुत्वन्ति
तृतीया
मरुत्वता
मरुत्वद्भ्याम्
मरुत्वद्भिः
चतुर्थी
मरुत्वते
मरुत्वद्भ्याम्
मरुत्वद्भ्यः
पञ्चमी
मरुत्वतः
मरुत्वद्भ्याम्
मरुत्वद्भ्यः
षष्ठी
मरुत्वतः
मरुत्वतोः
मरुत्वताम्
सप्तमी
मरुत्वति
मरुत्वतोः
मरुत्वत्सु
 
एक
द्वि
बहु
प्रथमा
मरुत्वत् / मरुत्वद्
मरुत्वती
मरुत्वन्ति
सम्बोधन
मरुत्वत् / मरुत्वद्
मरुत्वती
मरुत्वन्ति
द्वितीया
मरुत्वत् / मरुत्वद्
मरुत्वती
मरुत्वन्ति
तृतीया
मरुत्वता
मरुत्वद्भ्याम्
मरुत्वद्भिः
चतुर्थी
मरुत्वते
मरुत्वद्भ्याम्
मरुत्वद्भ्यः
पञ्चमी
मरुत्वतः
मरुत्वद्भ्याम्
मरुत्वद्भ्यः
षष्ठी
मरुत्वतः
मरुत्वतोः
मरुत्वताम्
सप्तमी
मरुत्वति
मरुत्वतोः
मरुत्वत्सु


अन्याः