मन्थत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्थन्
मन्थन्तौ
मन्थन्तः
सम्बोधन
मन्थन्
मन्थन्तौ
मन्थन्तः
द्वितीया
मन्थन्तम्
मन्थन्तौ
मन्थतः
तृतीया
मन्थता
मन्थद्भ्याम्
मन्थद्भिः
चतुर्थी
मन्थते
मन्थद्भ्याम्
मन्थद्भ्यः
पञ्चमी
मन्थतः
मन्थद्भ्याम्
मन्थद्भ्यः
षष्ठी
मन्थतः
मन्थतोः
मन्थताम्
सप्तमी
मन्थति
मन्थतोः
मन्थत्सु
 
एक
द्वि
बहु
प्रथमा
मन्थन्
मन्थन्तौ
मन्थन्तः
सम्बोधन
मन्थन्
मन्थन्तौ
मन्थन्तः
द्वितीया
मन्थन्तम्
मन्थन्तौ
मन्थतः
तृतीया
मन्थता
मन्थद्भ्याम्
मन्थद्भिः
चतुर्थी
मन्थते
मन्थद्भ्याम्
मन्थद्भ्यः
पञ्चमी
मन्थतः
मन्थद्भ्याम्
मन्थद्भ्यः
षष्ठी
मन्थतः
मन्थतोः
मन्थताम्
सप्तमी
मन्थति
मन्थतोः
मन्थत्सु


अन्याः