मन्थत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्थत् / मन्थद्
मन्थन्ती
मन्थन्ति
सम्बोधन
मन्थत् / मन्थद्
मन्थन्ती
मन्थन्ति
द्वितीया
मन्थत् / मन्थद्
मन्थन्ती
मन्थन्ति
तृतीया
मन्थता
मन्थद्भ्याम्
मन्थद्भिः
चतुर्थी
मन्थते
मन्थद्भ्याम्
मन्थद्भ्यः
पञ्चमी
मन्थतः
मन्थद्भ्याम्
मन्थद्भ्यः
षष्ठी
मन्थतः
मन्थतोः
मन्थताम्
सप्तमी
मन्थति
मन्थतोः
मन्थत्सु
 
एक
द्वि
बहु
प्रथमा
मन्थत् / मन्थद्
मन्थन्ती
मन्थन्ति
सम्बोधन
मन्थत् / मन्थद्
मन्थन्ती
मन्थन्ति
द्वितीया
मन्थत् / मन्थद्
मन्थन्ती
मन्थन्ति
तृतीया
मन्थता
मन्थद्भ्याम्
मन्थद्भिः
चतुर्थी
मन्थते
मन्थद्भ्याम्
मन्थद्भ्यः
पञ्चमी
मन्थतः
मन्थद्भ्याम्
मन्थद्भ्यः
षष्ठी
मन्थतः
मन्थतोः
मन्थताम्
सप्तमी
मन्थति
मन्थतोः
मन्थत्सु


अन्याः