मगधीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मगधीयः
मगधीयौ
मगधीयाः
सम्बोधन
मगधीय
मगधीयौ
मगधीयाः
द्वितीया
मगधीयम्
मगधीयौ
मगधीयान्
तृतीया
मगधीयेन
मगधीयाभ्याम्
मगधीयैः
चतुर्थी
मगधीयाय
मगधीयाभ्याम्
मगधीयेभ्यः
पञ्चमी
मगधीयात् / मगधीयाद्
मगधीयाभ्याम्
मगधीयेभ्यः
षष्ठी
मगधीयस्य
मगधीययोः
मगधीयानाम्
सप्तमी
मगधीये
मगधीययोः
मगधीयेषु
 
एक
द्वि
बहु
प्रथमा
मगधीयः
मगधीयौ
मगधीयाः
सम्बोधन
मगधीय
मगधीयौ
मगधीयाः
द्वितीया
मगधीयम्
मगधीयौ
मगधीयान्
तृतीया
मगधीयेन
मगधीयाभ्याम्
मगधीयैः
चतुर्थी
मगधीयाय
मगधीयाभ्याम्
मगधीयेभ्यः
पञ्चमी
मगधीयात् / मगधीयाद्
मगधीयाभ्याम्
मगधीयेभ्यः
षष्ठी
मगधीयस्य
मगधीययोः
मगधीयानाम्
सप्तमी
मगधीये
मगधीययोः
मगधीयेषु


अन्याः