मगधीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मगधीयम्
मगधीये
मगधीयानि
सम्बोधन
मगधीय
मगधीये
मगधीयानि
द्वितीया
मगधीयम्
मगधीये
मगधीयानि
तृतीया
मगधीयेन
मगधीयाभ्याम्
मगधीयैः
चतुर्थी
मगधीयाय
मगधीयाभ्याम्
मगधीयेभ्यः
पञ्चमी
मगधीयात् / मगधीयाद्
मगधीयाभ्याम्
मगधीयेभ्यः
षष्ठी
मगधीयस्य
मगधीययोः
मगधीयानाम्
सप्तमी
मगधीये
मगधीययोः
मगधीयेषु
 
एक
द्वि
बहु
प्रथमा
मगधीयम्
मगधीये
मगधीयानि
सम्बोधन
मगधीय
मगधीये
मगधीयानि
द्वितीया
मगधीयम्
मगधीये
मगधीयानि
तृतीया
मगधीयेन
मगधीयाभ्याम्
मगधीयैः
चतुर्थी
मगधीयाय
मगधीयाभ्याम्
मगधीयेभ्यः
पञ्चमी
मगधीयात् / मगधीयाद्
मगधीयाभ्याम्
मगधीयेभ्यः
षष्ठी
मगधीयस्य
मगधीययोः
मगधीयानाम्
सप्तमी
मगधीये
मगधीययोः
मगधीयेषु


अन्याः