भ्रज्ज शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रज्जम्
भ्रज्जे
भ्रज्जानि
सम्बोधन
भ्रज्ज
भ्रज्जे
भ्रज्जानि
द्वितीया
भ्रज्जम्
भ्रज्जे
भ्रज्जानि
तृतीया
भ्रज्जेन
भ्रज्जाभ्याम्
भ्रज्जैः
चतुर्थी
भ्रज्जाय
भ्रज्जाभ्याम्
भ्रज्जेभ्यः
पञ्चमी
भ्रज्जात् / भ्रज्जाद्
भ्रज्जाभ्याम्
भ्रज्जेभ्यः
षष्ठी
भ्रज्जस्य
भ्रज्जयोः
भ्रज्जानाम्
सप्तमी
भ्रज्जे
भ्रज्जयोः
भ्रज्जेषु
 
एक
द्वि
बहु
प्रथमा
भ्रज्जम्
भ्रज्जे
भ्रज्जानि
सम्बोधन
भ्रज्ज
भ्रज्जे
भ्रज्जानि
द्वितीया
भ्रज्जम्
भ्रज्जे
भ्रज्जानि
तृतीया
भ्रज्जेन
भ्रज्जाभ्याम्
भ्रज्जैः
चतुर्थी
भ्रज्जाय
भ्रज्जाभ्याम्
भ्रज्जेभ्यः
पञ्चमी
भ्रज्जात् / भ्रज्जाद्
भ्रज्जाभ्याम्
भ्रज्जेभ्यः
षष्ठी
भ्रज्जस्य
भ्रज्जयोः
भ्रज्जानाम्
सप्तमी
भ्रज्जे
भ्रज्जयोः
भ्रज्जेषु


अन्याः