भ्रज्जा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रज्जा
भ्रज्जे
भ्रज्जाः
सम्बोधन
भ्रज्जे
भ्रज्जे
भ्रज्जाः
द्वितीया
भ्रज्जाम्
भ्रज्जे
भ्रज्जाः
तृतीया
भ्रज्जया
भ्रज्जाभ्याम्
भ्रज्जाभिः
चतुर्थी
भ्रज्जायै
भ्रज्जाभ्याम्
भ्रज्जाभ्यः
पञ्चमी
भ्रज्जायाः
भ्रज्जाभ्याम्
भ्रज्जाभ्यः
षष्ठी
भ्रज्जायाः
भ्रज्जयोः
भ्रज्जानाम्
सप्तमी
भ्रज्जायाम्
भ्रज्जयोः
भ्रज्जासु
 
एक
द्वि
बहु
प्रथमा
भ्रज्जा
भ्रज्जे
भ्रज्जाः
सम्बोधन
भ्रज्जे
भ्रज्जे
भ्रज्जाः
द्वितीया
भ्रज्जाम्
भ्रज्जे
भ्रज्जाः
तृतीया
भ्रज्जया
भ्रज्जाभ्याम्
भ्रज्जाभिः
चतुर्थी
भ्रज्जायै
भ्रज्जाभ्याम्
भ्रज्जाभ्यः
पञ्चमी
भ्रज्जायाः
भ्रज्जाभ्याम्
भ्रज्जाभ्यः
षष्ठी
भ्रज्जायाः
भ्रज्जयोः
भ्रज्जानाम्
सप्तमी
भ्रज्जायाम्
भ्रज्जयोः
भ्रज्जासु


अन्याः