भास्मन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भास्मनः
भास्मनौ
भास्मनाः
सम्बोधन
भास्मन
भास्मनौ
भास्मनाः
द्वितीया
भास्मनम्
भास्मनौ
भास्मनान्
तृतीया
भास्मनेन
भास्मनाभ्याम्
भास्मनैः
चतुर्थी
भास्मनाय
भास्मनाभ्याम्
भास्मनेभ्यः
पञ्चमी
भास्मनात् / भास्मनाद्
भास्मनाभ्याम्
भास्मनेभ्यः
षष्ठी
भास्मनस्य
भास्मनयोः
भास्मनानाम्
सप्तमी
भास्मने
भास्मनयोः
भास्मनेषु
 
एक
द्वि
बहु
प्रथमा
भास्मनः
भास्मनौ
भास्मनाः
सम्बोधन
भास्मन
भास्मनौ
भास्मनाः
द्वितीया
भास्मनम्
भास्मनौ
भास्मनान्
तृतीया
भास्मनेन
भास्मनाभ्याम्
भास्मनैः
चतुर्थी
भास्मनाय
भास्मनाभ्याम्
भास्मनेभ्यः
पञ्चमी
भास्मनात् / भास्मनाद्
भास्मनाभ्याम्
भास्मनेभ्यः
षष्ठी
भास्मनस्य
भास्मनयोः
भास्मनानाम्
सप्तमी
भास्मने
भास्मनयोः
भास्मनेषु


अन्याः