भास्मनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भास्मनी
भास्मन्यौ
भास्मन्यः
सम्बोधन
भास्मनि
भास्मन्यौ
भास्मन्यः
द्वितीया
भास्मनीम्
भास्मन्यौ
भास्मनीः
तृतीया
भास्मन्या
भास्मनीभ्याम्
भास्मनीभिः
चतुर्थी
भास्मन्यै
भास्मनीभ्याम्
भास्मनीभ्यः
पञ्चमी
भास्मन्याः
भास्मनीभ्याम्
भास्मनीभ्यः
षष्ठी
भास्मन्याः
भास्मन्योः
भास्मनीनाम्
सप्तमी
भास्मन्याम्
भास्मन्योः
भास्मनीषु
 
एक
द्वि
बहु
प्रथमा
भास्मनी
भास्मन्यौ
भास्मन्यः
सम्बोधन
भास्मनि
भास्मन्यौ
भास्मन्यः
द्वितीया
भास्मनीम्
भास्मन्यौ
भास्मनीः
तृतीया
भास्मन्या
भास्मनीभ्याम्
भास्मनीभिः
चतुर्थी
भास्मन्यै
भास्मनीभ्याम्
भास्मनीभ्यः
पञ्चमी
भास्मन्याः
भास्मनीभ्याम्
भास्मनीभ्यः
षष्ठी
भास्मन्याः
भास्मन्योः
भास्मनीनाम्
सप्तमी
भास्मन्याम्
भास्मन्योः
भास्मनीषु


अन्याः