ब्रुवत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ब्रुवन्
ब्रुवन्तौ
ब्रुवन्तः
सम्बोधन
ब्रुवन्
ब्रुवन्तौ
ब्रुवन्तः
द्वितीया
ब्रुवन्तम्
ब्रुवन्तौ
ब्रुवतः
तृतीया
ब्रुवता
ब्रुवद्भ्याम्
ब्रुवद्भिः
चतुर्थी
ब्रुवते
ब्रुवद्भ्याम्
ब्रुवद्भ्यः
पञ्चमी
ब्रुवतः
ब्रुवद्भ्याम्
ब्रुवद्भ्यः
षष्ठी
ब्रुवतः
ब्रुवतोः
ब्रुवताम्
सप्तमी
ब्रुवति
ब्रुवतोः
ब्रुवत्सु
 
एक
द्वि
बहु
प्रथमा
ब्रुवन्
ब्रुवन्तौ
ब्रुवन्तः
सम्बोधन
ब्रुवन्
ब्रुवन्तौ
ब्रुवन्तः
द्वितीया
ब्रुवन्तम्
ब्रुवन्तौ
ब्रुवतः
तृतीया
ब्रुवता
ब्रुवद्भ्याम्
ब्रुवद्भिः
चतुर्थी
ब्रुवते
ब्रुवद्भ्याम्
ब्रुवद्भ्यः
पञ्चमी
ब्रुवतः
ब्रुवद्भ्याम्
ब्रुवद्भ्यः
षष्ठी
ब्रुवतः
ब्रुवतोः
ब्रुवताम्
सप्तमी
ब्रुवति
ब्रुवतोः
ब्रुवत्सु


अन्याः