ब्रुवती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ब्रुवती
ब्रुवत्यौ
ब्रुवत्यः
सम्बोधन
ब्रुवति
ब्रुवत्यौ
ब्रुवत्यः
द्वितीया
ब्रुवतीम्
ब्रुवत्यौ
ब्रुवतीः
तृतीया
ब्रुवत्या
ब्रुवतीभ्याम्
ब्रुवतीभिः
चतुर्थी
ब्रुवत्यै
ब्रुवतीभ्याम्
ब्रुवतीभ्यः
पञ्चमी
ब्रुवत्याः
ब्रुवतीभ्याम्
ब्रुवतीभ्यः
षष्ठी
ब्रुवत्याः
ब्रुवत्योः
ब्रुवतीनाम्
सप्तमी
ब्रुवत्याम्
ब्रुवत्योः
ब्रुवतीषु
 
एक
द्वि
बहु
प्रथमा
ब्रुवती
ब्रुवत्यौ
ब्रुवत्यः
सम्बोधन
ब्रुवति
ब्रुवत्यौ
ब्रुवत्यः
द्वितीया
ब्रुवतीम्
ब्रुवत्यौ
ब्रुवतीः
तृतीया
ब्रुवत्या
ब्रुवतीभ्याम्
ब्रुवतीभिः
चतुर्थी
ब्रुवत्यै
ब्रुवतीभ्याम्
ब्रुवतीभ्यः
पञ्चमी
ब्रुवत्याः
ब्रुवतीभ्याम्
ब्रुवतीभ्यः
षष्ठी
ब्रुवत्याः
ब्रुवत्योः
ब्रुवतीनाम्
सप्तमी
ब्रुवत्याम्
ब्रुवत्योः
ब्रुवतीषु


अन्याः