ब्राह्म शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ब्राह्मम्
ब्राह्मे
ब्राह्माणि
सम्बोधन
ब्राह्म
ब्राह्मे
ब्राह्माणि
द्वितीया
ब्राह्मम्
ब्राह्मे
ब्राह्माणि
तृतीया
ब्राह्मेण
ब्राह्माभ्याम्
ब्राह्मैः
चतुर्थी
ब्राह्माय
ब्राह्माभ्याम्
ब्राह्मेभ्यः
पञ्चमी
ब्राह्मात् / ब्राह्माद्
ब्राह्माभ्याम्
ब्राह्मेभ्यः
षष्ठी
ब्राह्मस्य
ब्राह्मयोः
ब्राह्माणाम्
सप्तमी
ब्राह्मे
ब्राह्मयोः
ब्राह्मेषु
 
एक
द्वि
बहु
प्रथमा
ब्राह्मम्
ब्राह्मे
ब्राह्माणि
सम्बोधन
ब्राह्म
ब्राह्मे
ब्राह्माणि
द्वितीया
ब्राह्मम्
ब्राह्मे
ब्राह्माणि
तृतीया
ब्राह्मेण
ब्राह्माभ्याम्
ब्राह्मैः
चतुर्थी
ब्राह्माय
ब्राह्माभ्याम्
ब्राह्मेभ्यः
पञ्चमी
ब्राह्मात् / ब्राह्माद्
ब्राह्माभ्याम्
ब्राह्मेभ्यः
षष्ठी
ब्राह्मस्य
ब्राह्मयोः
ब्राह्माणाम्
सप्तमी
ब्राह्मे
ब्राह्मयोः
ब्राह्मेषु


अन्याः