ब्राह्मी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ब्राह्मी
ब्राह्म्यौ
ब्राह्म्यः
सम्बोधन
ब्राह्मि
ब्राह्म्यौ
ब्राह्म्यः
द्वितीया
ब्राह्मीम्
ब्राह्म्यौ
ब्राह्मीः
तृतीया
ब्राह्म्या
ब्राह्मीभ्याम्
ब्राह्मीभिः
चतुर्थी
ब्राह्म्यै
ब्राह्मीभ्याम्
ब्राह्मीभ्यः
पञ्चमी
ब्राह्म्याः
ब्राह्मीभ्याम्
ब्राह्मीभ्यः
षष्ठी
ब्राह्म्याः
ब्राह्म्योः
ब्राह्मीणाम्
सप्तमी
ब्राह्म्याम्
ब्राह्म्योः
ब्राह्मीषु
 
एक
द्वि
बहु
प्रथमा
ब्राह्मी
ब्राह्म्यौ
ब्राह्म्यः
सम्बोधन
ब्राह्मि
ब्राह्म्यौ
ब्राह्म्यः
द्वितीया
ब्राह्मीम्
ब्राह्म्यौ
ब्राह्मीः
तृतीया
ब्राह्म्या
ब्राह्मीभ्याम्
ब्राह्मीभिः
चतुर्थी
ब्राह्म्यै
ब्राह्मीभ्याम्
ब्राह्मीभ्यः
पञ्चमी
ब्राह्म्याः
ब्राह्मीभ्याम्
ब्राह्मीभ्यः
षष्ठी
ब्राह्म्याः
ब्राह्म्योः
ब्राह्मीणाम्
सप्तमी
ब्राह्म्याम्
ब्राह्म्योः
ब्राह्मीषु


अन्याः