बुङ्गत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुङ्गन्
बुङ्गन्तौ
बुङ्गन्तः
सम्बोधन
बुङ्गन्
बुङ्गन्तौ
बुङ्गन्तः
द्वितीया
बुङ्गन्तम्
बुङ्गन्तौ
बुङ्गतः
तृतीया
बुङ्गता
बुङ्गद्भ्याम्
बुङ्गद्भिः
चतुर्थी
बुङ्गते
बुङ्गद्भ्याम्
बुङ्गद्भ्यः
पञ्चमी
बुङ्गतः
बुङ्गद्भ्याम्
बुङ्गद्भ्यः
षष्ठी
बुङ्गतः
बुङ्गतोः
बुङ्गताम्
सप्तमी
बुङ्गति
बुङ्गतोः
बुङ्गत्सु
 
एक
द्वि
बहु
प्रथमा
बुङ्गन्
बुङ्गन्तौ
बुङ्गन्तः
सम्बोधन
बुङ्गन्
बुङ्गन्तौ
बुङ्गन्तः
द्वितीया
बुङ्गन्तम्
बुङ्गन्तौ
बुङ्गतः
तृतीया
बुङ्गता
बुङ्गद्भ्याम्
बुङ्गद्भिः
चतुर्थी
बुङ्गते
बुङ्गद्भ्याम्
बुङ्गद्भ्यः
पञ्चमी
बुङ्गतः
बुङ्गद्भ्याम्
बुङ्गद्भ्यः
षष्ठी
बुङ्गतः
बुङ्गतोः
बुङ्गताम्
सप्तमी
बुङ्गति
बुङ्गतोः
बुङ्गत्सु


अन्याः