बुङ्गत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुङ्गत् / बुङ्गद्
बुङ्गन्ती
बुङ्गन्ति
सम्बोधन
बुङ्गत् / बुङ्गद्
बुङ्गन्ती
बुङ्गन्ति
द्वितीया
बुङ्गत् / बुङ्गद्
बुङ्गन्ती
बुङ्गन्ति
तृतीया
बुङ्गता
बुङ्गद्भ्याम्
बुङ्गद्भिः
चतुर्थी
बुङ्गते
बुङ्गद्भ्याम्
बुङ्गद्भ्यः
पञ्चमी
बुङ्गतः
बुङ्गद्भ्याम्
बुङ्गद्भ्यः
षष्ठी
बुङ्गतः
बुङ्गतोः
बुङ्गताम्
सप्तमी
बुङ्गति
बुङ्गतोः
बुङ्गत्सु
 
एक
द्वि
बहु
प्रथमा
बुङ्गत् / बुङ्गद्
बुङ्गन्ती
बुङ्गन्ति
सम्बोधन
बुङ्गत् / बुङ्गद्
बुङ्गन्ती
बुङ्गन्ति
द्वितीया
बुङ्गत् / बुङ्गद्
बुङ्गन्ती
बुङ्गन्ति
तृतीया
बुङ्गता
बुङ्गद्भ्याम्
बुङ्गद्भिः
चतुर्थी
बुङ्गते
बुङ्गद्भ्याम्
बुङ्गद्भ्यः
पञ्चमी
बुङ्गतः
बुङ्गद्भ्याम्
बुङ्गद्भ्यः
षष्ठी
बुङ्गतः
बुङ्गतोः
बुङ्गताम्
सप्तमी
बुङ्गति
बुङ्गतोः
बुङ्गत्सु


अन्याः