बार्हती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बार्हती
बार्हत्यौ
बार्हत्यः
सम्बोधन
बार्हति
बार्हत्यौ
बार्हत्यः
द्वितीया
बार्हतीम्
बार्हत्यौ
बार्हतीः
तृतीया
बार्हत्या
बार्हतीभ्याम्
बार्हतीभिः
चतुर्थी
बार्हत्यै
बार्हतीभ्याम्
बार्हतीभ्यः
पञ्चमी
बार्हत्याः
बार्हतीभ्याम्
बार्हतीभ्यः
षष्ठी
बार्हत्याः
बार्हत्योः
बार्हतीनाम्
सप्तमी
बार्हत्याम्
बार्हत्योः
बार्हतीषु
 
एक
द्वि
बहु
प्रथमा
बार्हती
बार्हत्यौ
बार्हत्यः
सम्बोधन
बार्हति
बार्हत्यौ
बार्हत्यः
द्वितीया
बार्हतीम्
बार्हत्यौ
बार्हतीः
तृतीया
बार्हत्या
बार्हतीभ्याम्
बार्हतीभिः
चतुर्थी
बार्हत्यै
बार्हतीभ्याम्
बार्हतीभ्यः
पञ्चमी
बार्हत्याः
बार्हतीभ्याम्
बार्हतीभ्यः
षष्ठी
बार्हत्याः
बार्हत्योः
बार्हतीनाम्
सप्तमी
बार्हत्याम्
बार्हत्योः
बार्हतीषु


अन्याः