बार्हत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बार्हतम्
बार्हते
बार्हतानि
सम्बोधन
बार्हत
बार्हते
बार्हतानि
द्वितीया
बार्हतम्
बार्हते
बार्हतानि
तृतीया
बार्हतेन
बार्हताभ्याम्
बार्हतैः
चतुर्थी
बार्हताय
बार्हताभ्याम्
बार्हतेभ्यः
पञ्चमी
बार्हतात् / बार्हताद्
बार्हताभ्याम्
बार्हतेभ्यः
षष्ठी
बार्हतस्य
बार्हतयोः
बार्हतानाम्
सप्तमी
बार्हते
बार्हतयोः
बार्हतेषु
 
एक
द्वि
बहु
प्रथमा
बार्हतम्
बार्हते
बार्हतानि
सम्बोधन
बार्हत
बार्हते
बार्हतानि
द्वितीया
बार्हतम्
बार्हते
बार्हतानि
तृतीया
बार्हतेन
बार्हताभ्याम्
बार्हतैः
चतुर्थी
बार्हताय
बार्हताभ्याम्
बार्हतेभ्यः
पञ्चमी
बार्हतात् / बार्हताद्
बार्हताभ्याम्
बार्हतेभ्यः
षष्ठी
बार्हतस्य
बार्हतयोः
बार्हतानाम्
सप्तमी
बार्हते
बार्हतयोः
बार्हतेषु


अन्याः