बाध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाधः
बाधौ
बाधाः
सम्बोधन
बाध
बाधौ
बाधाः
द्वितीया
बाधम्
बाधौ
बाधान्
तृतीया
बाधेन
बाधाभ्याम्
बाधैः
चतुर्थी
बाधाय
बाधाभ्याम्
बाधेभ्यः
पञ्चमी
बाधात् / बाधाद्
बाधाभ्याम्
बाधेभ्यः
षष्ठी
बाधस्य
बाधयोः
बाधानाम्
सप्तमी
बाधे
बाधयोः
बाधेषु
 
एक
द्वि
बहु
प्रथमा
बाधः
बाधौ
बाधाः
सम्बोधन
बाध
बाधौ
बाधाः
द्वितीया
बाधम्
बाधौ
बाधान्
तृतीया
बाधेन
बाधाभ्याम्
बाधैः
चतुर्थी
बाधाय
बाधाभ्याम्
बाधेभ्यः
पञ्चमी
बाधात् / बाधाद्
बाधाभ्याम्
बाधेभ्यः
षष्ठी
बाधस्य
बाधयोः
बाधानाम्
सप्तमी
बाधे
बाधयोः
बाधेषु


अन्याः