बाध शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाधम्
बाधे
बाधानि
सम्बोधन
बाध
बाधे
बाधानि
द्वितीया
बाधम्
बाधे
बाधानि
तृतीया
बाधेन
बाधाभ्याम्
बाधैः
चतुर्थी
बाधाय
बाधाभ्याम्
बाधेभ्यः
पञ्चमी
बाधात् / बाधाद्
बाधाभ्याम्
बाधेभ्यः
षष्ठी
बाधस्य
बाधयोः
बाधानाम्
सप्तमी
बाधे
बाधयोः
बाधेषु
 
एक
द्वि
बहु
प्रथमा
बाधम्
बाधे
बाधानि
सम्बोधन
बाध
बाधे
बाधानि
द्वितीया
बाधम्
बाधे
बाधानि
तृतीया
बाधेन
बाधाभ्याम्
बाधैः
चतुर्थी
बाधाय
बाधाभ्याम्
बाधेभ्यः
पञ्चमी
बाधात् / बाधाद्
बाधाभ्याम्
बाधेभ्यः
षष्ठी
बाधस्य
बाधयोः
बाधानाम्
सप्तमी
बाधे
बाधयोः
बाधेषु


अन्याः