बहुभाषिन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बहुभाषी
बहुभाषिणौ
बहुभाषिणः
सम्बोधन
बहुभाषिन्
बहुभाषिणौ
बहुभाषिणः
द्वितीया
बहुभाषिणम्
बहुभाषिणौ
बहुभाषिणः
तृतीया
बहुभाषिणा
बहुभाषिभ्याम्
बहुभाषिभिः
चतुर्थी
बहुभाषिणे
बहुभाषिभ्याम्
बहुभाषिभ्यः
पञ्चमी
बहुभाषिणः
बहुभाषिभ्याम्
बहुभाषिभ्यः
षष्ठी
बहुभाषिणः
बहुभाषिणोः
बहुभाषिणाम्
सप्तमी
बहुभाषिणि
बहुभाषिणोः
बहुभाषिषु
 
एक
द्वि
बहु
प्रथमा
बहुभाषी
बहुभाषिणौ
बहुभाषिणः
सम्बोधन
बहुभाषिन्
बहुभाषिणौ
बहुभाषिणः
द्वितीया
बहुभाषिणम्
बहुभाषिणौ
बहुभाषिणः
तृतीया
बहुभाषिणा
बहुभाषिभ्याम्
बहुभाषिभिः
चतुर्थी
बहुभाषिणे
बहुभाषिभ्याम्
बहुभाषिभ्यः
पञ्चमी
बहुभाषिणः
बहुभाषिभ्याम्
बहुभाषिभ्यः
षष्ठी
बहुभाषिणः
बहुभाषिणोः
बहुभाषिणाम्
सप्तमी
बहुभाषिणि
बहुभाषिणोः
बहुभाषिषु


अन्याः