बहुभाषिन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बहुभाषि
बहुभाषिणी
बहुभाषीणि
सम्बोधन
बहुभाषि / बहुभाषिन्
बहुभाषिणी
बहुभाषीणि
द्वितीया
बहुभाषि
बहुभाषिणी
बहुभाषीणि
तृतीया
बहुभाषिणा
बहुभाषिभ्याम्
बहुभाषिभिः
चतुर्थी
बहुभाषिणे
बहुभाषिभ्याम्
बहुभाषिभ्यः
पञ्चमी
बहुभाषिणः
बहुभाषिभ्याम्
बहुभाषिभ्यः
षष्ठी
बहुभाषिणः
बहुभाषिणोः
बहुभाषिणाम्
सप्तमी
बहुभाषिणि
बहुभाषिणोः
बहुभाषिषु
 
एक
द्वि
बहु
प्रथमा
बहुभाषि
बहुभाषिणी
बहुभाषीणि
सम्बोधन
बहुभाषि / बहुभाषिन्
बहुभाषिणी
बहुभाषीणि
द्वितीया
बहुभाषि
बहुभाषिणी
बहुभाषीणि
तृतीया
बहुभाषिणा
बहुभाषिभ्याम्
बहुभाषिभिः
चतुर्थी
बहुभाषिणे
बहुभाषिभ्याम्
बहुभाषिभ्यः
पञ्चमी
बहुभाषिणः
बहुभाषिभ्याम्
बहुभाषिभ्यः
षष्ठी
बहुभाषिणः
बहुभाषिणोः
बहुभाषिणाम्
सप्तमी
बहुभाषिणि
बहुभाषिणोः
बहुभाषिषु


अन्याः