प्रावासिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रावासिकः
प्रावासिकौ
प्रावासिकाः
सम्बोधन
प्रावासिक
प्रावासिकौ
प्रावासिकाः
द्वितीया
प्रावासिकम्
प्रावासिकौ
प्रावासिकान्
तृतीया
प्रावासिकेन
प्रावासिकाभ्याम्
प्रावासिकैः
चतुर्थी
प्रावासिकाय
प्रावासिकाभ्याम्
प्रावासिकेभ्यः
पञ्चमी
प्रावासिकात् / प्रावासिकाद्
प्रावासिकाभ्याम्
प्रावासिकेभ्यः
षष्ठी
प्रावासिकस्य
प्रावासिकयोः
प्रावासिकानाम्
सप्तमी
प्रावासिके
प्रावासिकयोः
प्रावासिकेषु
 
एक
द्वि
बहु
प्रथमा
प्रावासिकः
प्रावासिकौ
प्रावासिकाः
सम्बोधन
प्रावासिक
प्रावासिकौ
प्रावासिकाः
द्वितीया
प्रावासिकम्
प्रावासिकौ
प्रावासिकान्
तृतीया
प्रावासिकेन
प्रावासिकाभ्याम्
प्रावासिकैः
चतुर्थी
प्रावासिकाय
प्रावासिकाभ्याम्
प्रावासिकेभ्यः
पञ्चमी
प्रावासिकात् / प्रावासिकाद्
प्रावासिकाभ्याम्
प्रावासिकेभ्यः
षष्ठी
प्रावासिकस्य
प्रावासिकयोः
प्रावासिकानाम्
सप्तमी
प्रावासिके
प्रावासिकयोः
प्रावासिकेषु


अन्याः