प्रावासिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रावासिकी
प्रावासिक्यौ
प्रावासिक्यः
सम्बोधन
प्रावासिकि
प्रावासिक्यौ
प्रावासिक्यः
द्वितीया
प्रावासिकीम्
प्रावासिक्यौ
प्रावासिकीः
तृतीया
प्रावासिक्या
प्रावासिकीभ्याम्
प्रावासिकीभिः
चतुर्थी
प्रावासिक्यै
प्रावासिकीभ्याम्
प्रावासिकीभ्यः
पञ्चमी
प्रावासिक्याः
प्रावासिकीभ्याम्
प्रावासिकीभ्यः
षष्ठी
प्रावासिक्याः
प्रावासिक्योः
प्रावासिकीनाम्
सप्तमी
प्रावासिक्याम्
प्रावासिक्योः
प्रावासिकीषु
 
एक
द्वि
बहु
प्रथमा
प्रावासिकी
प्रावासिक्यौ
प्रावासिक्यः
सम्बोधन
प्रावासिकि
प्रावासिक्यौ
प्रावासिक्यः
द्वितीया
प्रावासिकीम्
प्रावासिक्यौ
प्रावासिकीः
तृतीया
प्रावासिक्या
प्रावासिकीभ्याम्
प्रावासिकीभिः
चतुर्थी
प्रावासिक्यै
प्रावासिकीभ्याम्
प्रावासिकीभ्यः
पञ्चमी
प्रावासिक्याः
प्रावासिकीभ्याम्
प्रावासिकीभ्यः
षष्ठी
प्रावासिक्याः
प्रावासिक्योः
प्रावासिकीनाम्
सप्तमी
प्रावासिक्याम्
प्रावासिक्योः
प्रावासिकीषु


अन्याः