प्रचारित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रचारितः
प्रचारितौ
प्रचारिताः
सम्बोधन
प्रचारित
प्रचारितौ
प्रचारिताः
द्वितीया
प्रचारितम्
प्रचारितौ
प्रचारितान्
तृतीया
प्रचारितेन
प्रचारिताभ्याम्
प्रचारितैः
चतुर्थी
प्रचारिताय
प्रचारिताभ्याम्
प्रचारितेभ्यः
पञ्चमी
प्रचारितात् / प्रचारिताद्
प्रचारिताभ्याम्
प्रचारितेभ्यः
षष्ठी
प्रचारितस्य
प्रचारितयोः
प्रचारितानाम्
सप्तमी
प्रचारिते
प्रचारितयोः
प्रचारितेषु
 
एक
द्वि
बहु
प्रथमा
प्रचारितः
प्रचारितौ
प्रचारिताः
सम्बोधन
प्रचारित
प्रचारितौ
प्रचारिताः
द्वितीया
प्रचारितम्
प्रचारितौ
प्रचारितान्
तृतीया
प्रचारितेन
प्रचारिताभ्याम्
प्रचारितैः
चतुर्थी
प्रचारिताय
प्रचारिताभ्याम्
प्रचारितेभ्यः
पञ्चमी
प्रचारितात् / प्रचारिताद्
प्रचारिताभ्याम्
प्रचारितेभ्यः
षष्ठी
प्रचारितस्य
प्रचारितयोः
प्रचारितानाम्
सप्तमी
प्रचारिते
प्रचारितयोः
प्रचारितेषु


अन्याः