प्रचारिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रचारिता
प्रचारिते
प्रचारिताः
सम्बोधन
प्रचारिते
प्रचारिते
प्रचारिताः
द्वितीया
प्रचारिताम्
प्रचारिते
प्रचारिताः
तृतीया
प्रचारितया
प्रचारिताभ्याम्
प्रचारिताभिः
चतुर्थी
प्रचारितायै
प्रचारिताभ्याम्
प्रचारिताभ्यः
पञ्चमी
प्रचारितायाः
प्रचारिताभ्याम्
प्रचारिताभ्यः
षष्ठी
प्रचारितायाः
प्रचारितयोः
प्रचारितानाम्
सप्तमी
प्रचारितायाम्
प्रचारितयोः
प्रचारितासु
 
एक
द्वि
बहु
प्रथमा
प्रचारिता
प्रचारिते
प्रचारिताः
सम्बोधन
प्रचारिते
प्रचारिते
प्रचारिताः
द्वितीया
प्रचारिताम्
प्रचारिते
प्रचारिताः
तृतीया
प्रचारितया
प्रचारिताभ्याम्
प्रचारिताभिः
चतुर्थी
प्रचारितायै
प्रचारिताभ्याम्
प्रचारिताभ्यः
पञ्चमी
प्रचारितायाः
प्रचारिताभ्याम्
प्रचारिताभ्यः
षष्ठी
प्रचारितायाः
प्रचारितयोः
प्रचारितानाम्
सप्तमी
प्रचारितायाम्
प्रचारितयोः
प्रचारितासु


अन्याः