पौरुषेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पौरुषेयी
पौरुषेय्यौ
पौरुषेय्यः
सम्बोधन
पौरुषेयि
पौरुषेय्यौ
पौरुषेय्यः
द्वितीया
पौरुषेयीम्
पौरुषेय्यौ
पौरुषेयीः
तृतीया
पौरुषेय्या
पौरुषेयीभ्याम्
पौरुषेयीभिः
चतुर्थी
पौरुषेय्यै
पौरुषेयीभ्याम्
पौरुषेयीभ्यः
पञ्चमी
पौरुषेय्याः
पौरुषेयीभ्याम्
पौरुषेयीभ्यः
षष्ठी
पौरुषेय्याः
पौरुषेय्योः
पौरुषेयीणाम्
सप्तमी
पौरुषेय्याम्
पौरुषेय्योः
पौरुषेयीषु
 
एक
द्वि
बहु
प्रथमा
पौरुषेयी
पौरुषेय्यौ
पौरुषेय्यः
सम्बोधन
पौरुषेयि
पौरुषेय्यौ
पौरुषेय्यः
द्वितीया
पौरुषेयीम्
पौरुषेय्यौ
पौरुषेयीः
तृतीया
पौरुषेय्या
पौरुषेयीभ्याम्
पौरुषेयीभिः
चतुर्थी
पौरुषेय्यै
पौरुषेयीभ्याम्
पौरुषेयीभ्यः
पञ्चमी
पौरुषेय्याः
पौरुषेयीभ्याम्
पौरुषेयीभ्यः
षष्ठी
पौरुषेय्याः
पौरुषेय्योः
पौरुषेयीणाम्
सप्तमी
पौरुषेय्याम्
पौरुषेय्योः
पौरुषेयीषु


अन्याः