पौरुषेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पौरुषेयः
पौरुषेयौ
पौरुषेयाः
सम्बोधन
पौरुषेय
पौरुषेयौ
पौरुषेयाः
द्वितीया
पौरुषेयम्
पौरुषेयौ
पौरुषेयान्
तृतीया
पौरुषेयेण
पौरुषेयाभ्याम्
पौरुषेयैः
चतुर्थी
पौरुषेयाय
पौरुषेयाभ्याम्
पौरुषेयेभ्यः
पञ्चमी
पौरुषेयात् / पौरुषेयाद्
पौरुषेयाभ्याम्
पौरुषेयेभ्यः
षष्ठी
पौरुषेयस्य
पौरुषेययोः
पौरुषेयाणाम्
सप्तमी
पौरुषेये
पौरुषेययोः
पौरुषेयेषु
 
एक
द्वि
बहु
प्रथमा
पौरुषेयः
पौरुषेयौ
पौरुषेयाः
सम्बोधन
पौरुषेय
पौरुषेयौ
पौरुषेयाः
द्वितीया
पौरुषेयम्
पौरुषेयौ
पौरुषेयान्
तृतीया
पौरुषेयेण
पौरुषेयाभ्याम्
पौरुषेयैः
चतुर्थी
पौरुषेयाय
पौरुषेयाभ्याम्
पौरुषेयेभ्यः
पञ्चमी
पौरुषेयात् / पौरुषेयाद्
पौरुषेयाभ्याम्
पौरुषेयेभ्यः
षष्ठी
पौरुषेयस्य
पौरुषेययोः
पौरुषेयाणाम्
सप्तमी
पौरुषेये
पौरुषेययोः
पौरुषेयेषु


अन्याः