पिचण्डवत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिचण्डवान्
पिचण्डवन्तौ
पिचण्डवन्तः
सम्बोधन
पिचण्डवन्
पिचण्डवन्तौ
पिचण्डवन्तः
द्वितीया
पिचण्डवन्तम्
पिचण्डवन्तौ
पिचण्डवतः
तृतीया
पिचण्डवता
पिचण्डवद्भ्याम्
पिचण्डवद्भिः
चतुर्थी
पिचण्डवते
पिचण्डवद्भ्याम्
पिचण्डवद्भ्यः
पञ्चमी
पिचण्डवतः
पिचण्डवद्भ्याम्
पिचण्डवद्भ्यः
षष्ठी
पिचण्डवतः
पिचण्डवतोः
पिचण्डवताम्
सप्तमी
पिचण्डवति
पिचण्डवतोः
पिचण्डवत्सु
 
एक
द्वि
बहु
प्रथमा
पिचण्डवान्
पिचण्डवन्तौ
पिचण्डवन्तः
सम्बोधन
पिचण्डवन्
पिचण्डवन्तौ
पिचण्डवन्तः
द्वितीया
पिचण्डवन्तम्
पिचण्डवन्तौ
पिचण्डवतः
तृतीया
पिचण्डवता
पिचण्डवद्भ्याम्
पिचण्डवद्भिः
चतुर्थी
पिचण्डवते
पिचण्डवद्भ्याम्
पिचण्डवद्भ्यः
पञ्चमी
पिचण्डवतः
पिचण्डवद्भ्याम्
पिचण्डवद्भ्यः
षष्ठी
पिचण्डवतः
पिचण्डवतोः
पिचण्डवताम्
सप्तमी
पिचण्डवति
पिचण्डवतोः
पिचण्डवत्सु


अन्याः