पिचण्डवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिचण्डवत् / पिचण्डवद्
पिचण्डवती
पिचण्डवन्ति
सम्बोधन
पिचण्डवत् / पिचण्डवद्
पिचण्डवती
पिचण्डवन्ति
द्वितीया
पिचण्डवत् / पिचण्डवद्
पिचण्डवती
पिचण्डवन्ति
तृतीया
पिचण्डवता
पिचण्डवद्भ्याम्
पिचण्डवद्भिः
चतुर्थी
पिचण्डवते
पिचण्डवद्भ्याम्
पिचण्डवद्भ्यः
पञ्चमी
पिचण्डवतः
पिचण्डवद्भ्याम्
पिचण्डवद्भ्यः
षष्ठी
पिचण्डवतः
पिचण्डवतोः
पिचण्डवताम्
सप्तमी
पिचण्डवति
पिचण्डवतोः
पिचण्डवत्सु
 
एक
द्वि
बहु
प्रथमा
पिचण्डवत् / पिचण्डवद्
पिचण्डवती
पिचण्डवन्ति
सम्बोधन
पिचण्डवत् / पिचण्डवद्
पिचण्डवती
पिचण्डवन्ति
द्वितीया
पिचण्डवत् / पिचण्डवद्
पिचण्डवती
पिचण्डवन्ति
तृतीया
पिचण्डवता
पिचण्डवद्भ्याम्
पिचण्डवद्भिः
चतुर्थी
पिचण्डवते
पिचण्डवद्भ्याम्
पिचण्डवद्भ्यः
पञ्चमी
पिचण्डवतः
पिचण्डवद्भ्याम्
पिचण्डवद्भ्यः
षष्ठी
पिचण्डवतः
पिचण्डवतोः
पिचण्डवताम्
सप्तमी
पिचण्डवति
पिचण्डवतोः
पिचण्डवत्सु


अन्याः