पार्श्वतीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पार्श्वतीया
पार्श्वतीये
पार्श्वतीयाः
सम्बोधन
पार्श्वतीये
पार्श्वतीये
पार्श्वतीयाः
द्वितीया
पार्श्वतीयाम्
पार्श्वतीये
पार्श्वतीयाः
तृतीया
पार्श्वतीयया
पार्श्वतीयाभ्याम्
पार्श्वतीयाभिः
चतुर्थी
पार्श्वतीयायै
पार्श्वतीयाभ्याम्
पार्श्वतीयाभ्यः
पञ्चमी
पार्श्वतीयायाः
पार्श्वतीयाभ्याम्
पार्श्वतीयाभ्यः
षष्ठी
पार्श्वतीयायाः
पार्श्वतीययोः
पार्श्वतीयानाम्
सप्तमी
पार्श्वतीयायाम्
पार्श्वतीययोः
पार्श्वतीयासु
 
एक
द्वि
बहु
प्रथमा
पार्श्वतीया
पार्श्वतीये
पार्श्वतीयाः
सम्बोधन
पार्श्वतीये
पार्श्वतीये
पार्श्वतीयाः
द्वितीया
पार्श्वतीयाम्
पार्श्वतीये
पार्श्वतीयाः
तृतीया
पार्श्वतीयया
पार्श्वतीयाभ्याम्
पार्श्वतीयाभिः
चतुर्थी
पार्श्वतीयायै
पार्श्वतीयाभ्याम्
पार्श्वतीयाभ्यः
पञ्चमी
पार्श्वतीयायाः
पार्श्वतीयाभ्याम्
पार्श्वतीयाभ्यः
षष्ठी
पार्श्वतीयायाः
पार्श्वतीययोः
पार्श्वतीयानाम्
सप्तमी
पार्श्वतीयायाम्
पार्श्वतीययोः
पार्श्वतीयासु


अन्याः