पार्श्वतीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
सम्बोधन
पार्श्वतीय
पार्श्वतीये
पार्श्वतीयानि
द्वितीया
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
तृतीया
पार्श्वतीयेन
पार्श्वतीयाभ्याम्
पार्श्वतीयैः
चतुर्थी
पार्श्वतीयाय
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
पञ्चमी
पार्श्वतीयात् / पार्श्वतीयाद्
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
षष्ठी
पार्श्वतीयस्य
पार्श्वतीययोः
पार्श्वतीयानाम्
सप्तमी
पार्श्वतीये
पार्श्वतीययोः
पार्श्वतीयेषु
 
एक
द्वि
बहु
प्रथमा
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
सम्बोधन
पार्श्वतीय
पार्श्वतीये
पार्श्वतीयानि
द्वितीया
पार्श्वतीयम्
पार्श्वतीये
पार्श्वतीयानि
तृतीया
पार्श्वतीयेन
पार्श्वतीयाभ्याम्
पार्श्वतीयैः
चतुर्थी
पार्श्वतीयाय
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
पञ्चमी
पार्श्वतीयात् / पार्श्वतीयाद्
पार्श्वतीयाभ्याम्
पार्श्वतीयेभ्यः
षष्ठी
पार्श्वतीयस्य
पार्श्वतीययोः
पार्श्वतीयानाम्
सप्तमी
पार्श्वतीये
पार्श्वतीययोः
पार्श्वतीयेषु


अन्याः