पार्थिव शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पार्थिवम्
पार्थिवे
पार्थिवानि
सम्बोधन
पार्थिव
पार्थिवे
पार्थिवानि
द्वितीया
पार्थिवम्
पार्थिवे
पार्थिवानि
तृतीया
पार्थिवेन
पार्थिवाभ्याम्
पार्थिवैः
चतुर्थी
पार्थिवाय
पार्थिवाभ्याम्
पार्थिवेभ्यः
पञ्चमी
पार्थिवात् / पार्थिवाद्
पार्थिवाभ्याम्
पार्थिवेभ्यः
षष्ठी
पार्थिवस्य
पार्थिवयोः
पार्थिवानाम्
सप्तमी
पार्थिवे
पार्थिवयोः
पार्थिवेषु
 
एक
द्वि
बहु
प्रथमा
पार्थिवम्
पार्थिवे
पार्थिवानि
सम्बोधन
पार्थिव
पार्थिवे
पार्थिवानि
द्वितीया
पार्थिवम्
पार्थिवे
पार्थिवानि
तृतीया
पार्थिवेन
पार्थिवाभ्याम्
पार्थिवैः
चतुर्थी
पार्थिवाय
पार्थिवाभ्याम्
पार्थिवेभ्यः
पञ्चमी
पार्थिवात् / पार्थिवाद्
पार्थिवाभ्याम्
पार्थिवेभ्यः
षष्ठी
पार्थिवस्य
पार्थिवयोः
पार्थिवानाम्
सप्तमी
पार्थिवे
पार्थिवयोः
पार्थिवेषु


अन्याः