पार्थिवी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पार्थिवी
पार्थिव्यौ
पार्थिव्यः
सम्बोधन
पार्थिवि
पार्थिव्यौ
पार्थिव्यः
द्वितीया
पार्थिवीम्
पार्थिव्यौ
पार्थिवीः
तृतीया
पार्थिव्या
पार्थिवीभ्याम्
पार्थिवीभिः
चतुर्थी
पार्थिव्यै
पार्थिवीभ्याम्
पार्थिवीभ्यः
पञ्चमी
पार्थिव्याः
पार्थिवीभ्याम्
पार्थिवीभ्यः
षष्ठी
पार्थिव्याः
पार्थिव्योः
पार्थिवीनाम्
सप्तमी
पार्थिव्याम्
पार्थिव्योः
पार्थिवीषु
 
एक
द्वि
बहु
प्रथमा
पार्थिवी
पार्थिव्यौ
पार्थिव्यः
सम्बोधन
पार्थिवि
पार्थिव्यौ
पार्थिव्यः
द्वितीया
पार्थिवीम्
पार्थिव्यौ
पार्थिवीः
तृतीया
पार्थिव्या
पार्थिवीभ्याम्
पार्थिवीभिः
चतुर्थी
पार्थिव्यै
पार्थिवीभ्याम्
पार्थिवीभ्यः
पञ्चमी
पार्थिव्याः
पार्थिवीभ्याम्
पार्थिवीभ्यः
षष्ठी
पार्थिव्याः
पार्थिव्योः
पार्थिवीनाम्
सप्तमी
पार्थिव्याम्
पार्थिव्योः
पार्थिवीषु


अन्याः