पार्थव शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पार्थवम्
पार्थवे
पार्थवानि
सम्बोधन
पार्थव
पार्थवे
पार्थवानि
द्वितीया
पार्थवम्
पार्थवे
पार्थवानि
तृतीया
पार्थवेन
पार्थवाभ्याम्
पार्थवैः
चतुर्थी
पार्थवाय
पार्थवाभ्याम्
पार्थवेभ्यः
पञ्चमी
पार्थवात् / पार्थवाद्
पार्थवाभ्याम्
पार्थवेभ्यः
षष्ठी
पार्थवस्य
पार्थवयोः
पार्थवानाम्
सप्तमी
पार्थवे
पार्थवयोः
पार्थवेषु
 
एक
द्वि
बहु
प्रथमा
पार्थवम्
पार्थवे
पार्थवानि
सम्बोधन
पार्थव
पार्थवे
पार्थवानि
द्वितीया
पार्थवम्
पार्थवे
पार्थवानि
तृतीया
पार्थवेन
पार्थवाभ्याम्
पार्थवैः
चतुर्थी
पार्थवाय
पार्थवाभ्याम्
पार्थवेभ्यः
पञ्चमी
पार्थवात् / पार्थवाद्
पार्थवाभ्याम्
पार्थवेभ्यः
षष्ठी
पार्थवस्य
पार्थवयोः
पार्थवानाम्
सप्तमी
पार्थवे
पार्थवयोः
पार्थवेषु


अन्याः