पार्थवी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पार्थवी
पार्थव्यौ
पार्थव्यः
सम्बोधन
पार्थवि
पार्थव्यौ
पार्थव्यः
द्वितीया
पार्थवीम्
पार्थव्यौ
पार्थवीः
तृतीया
पार्थव्या
पार्थवीभ्याम्
पार्थवीभिः
चतुर्थी
पार्थव्यै
पार्थवीभ्याम्
पार्थवीभ्यः
पञ्चमी
पार्थव्याः
पार्थवीभ्याम्
पार्थवीभ्यः
षष्ठी
पार्थव्याः
पार्थव्योः
पार्थवीनाम्
सप्तमी
पार्थव्याम्
पार्थव्योः
पार्थवीषु
 
एक
द्वि
बहु
प्रथमा
पार्थवी
पार्थव्यौ
पार्थव्यः
सम्बोधन
पार्थवि
पार्थव्यौ
पार्थव्यः
द्वितीया
पार्थवीम्
पार्थव्यौ
पार्थवीः
तृतीया
पार्थव्या
पार्थवीभ्याम्
पार्थवीभिः
चतुर्थी
पार्थव्यै
पार्थवीभ्याम्
पार्थवीभ्यः
पञ्चमी
पार्थव्याः
पार्थवीभ्याम्
पार्थवीभ्यः
षष्ठी
पार्थव्याः
पार्थव्योः
पार्थवीनाम्
सप्तमी
पार्थव्याम्
पार्थव्योः
पार्थवीषु


अन्याः