पारिषत्क शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पारिषत्कम्
पारिषत्के
पारिषत्कानि
सम्बोधन
पारिषत्क
पारिषत्के
पारिषत्कानि
द्वितीया
पारिषत्कम्
पारिषत्के
पारिषत्कानि
तृतीया
पारिषत्केन
पारिषत्काभ्याम्
पारिषत्कैः
चतुर्थी
पारिषत्काय
पारिषत्काभ्याम्
पारिषत्केभ्यः
पञ्चमी
पारिषत्कात् / पारिषत्काद्
पारिषत्काभ्याम्
पारिषत्केभ्यः
षष्ठी
पारिषत्कस्य
पारिषत्कयोः
पारिषत्कानाम्
सप्तमी
पारिषत्के
पारिषत्कयोः
पारिषत्केषु
 
एक
द्वि
बहु
प्रथमा
पारिषत्कम्
पारिषत्के
पारिषत्कानि
सम्बोधन
पारिषत्क
पारिषत्के
पारिषत्कानि
द्वितीया
पारिषत्कम्
पारिषत्के
पारिषत्कानि
तृतीया
पारिषत्केन
पारिषत्काभ्याम्
पारिषत्कैः
चतुर्थी
पारिषत्काय
पारिषत्काभ्याम्
पारिषत्केभ्यः
पञ्चमी
पारिषत्कात् / पारिषत्काद्
पारिषत्काभ्याम्
पारिषत्केभ्यः
षष्ठी
पारिषत्कस्य
पारिषत्कयोः
पारिषत्कानाम्
सप्तमी
पारिषत्के
पारिषत्कयोः
पारिषत्केषु


अन्याः