पारिषत्की शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पारिषत्की
पारिषत्क्यौ
पारिषत्क्यः
सम्बोधन
पारिषत्कि
पारिषत्क्यौ
पारिषत्क्यः
द्वितीया
पारिषत्कीम्
पारिषत्क्यौ
पारिषत्कीः
तृतीया
पारिषत्क्या
पारिषत्कीभ्याम्
पारिषत्कीभिः
चतुर्थी
पारिषत्क्यै
पारिषत्कीभ्याम्
पारिषत्कीभ्यः
पञ्चमी
पारिषत्क्याः
पारिषत्कीभ्याम्
पारिषत्कीभ्यः
षष्ठी
पारिषत्क्याः
पारिषत्क्योः
पारिषत्कीनाम्
सप्तमी
पारिषत्क्याम्
पारिषत्क्योः
पारिषत्कीषु
 
एक
द्वि
बहु
प्रथमा
पारिषत्की
पारिषत्क्यौ
पारिषत्क्यः
सम्बोधन
पारिषत्कि
पारिषत्क्यौ
पारिषत्क्यः
द्वितीया
पारिषत्कीम्
पारिषत्क्यौ
पारिषत्कीः
तृतीया
पारिषत्क्या
पारिषत्कीभ्याम्
पारिषत्कीभिः
चतुर्थी
पारिषत्क्यै
पारिषत्कीभ्याम्
पारिषत्कीभ्यः
पञ्चमी
पारिषत्क्याः
पारिषत्कीभ्याम्
पारिषत्कीभ्यः
षष्ठी
पारिषत्क्याः
पारिषत्क्योः
पारिषत्कीनाम्
सप्तमी
पारिषत्क्याम्
पारिषत्क्योः
पारिषत्कीषु


अन्याः