पाञ्चदश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाञ्चदशः
पाञ्चदशौ
पाञ्चदशाः
सम्बोधन
पाञ्चदश
पाञ्चदशौ
पाञ्चदशाः
द्वितीया
पाञ्चदशम्
पाञ्चदशौ
पाञ्चदशान्
तृतीया
पाञ्चदशेन
पाञ्चदशाभ्याम्
पाञ्चदशैः
चतुर्थी
पाञ्चदशाय
पाञ्चदशाभ्याम्
पाञ्चदशेभ्यः
पञ्चमी
पाञ्चदशात् / पाञ्चदशाद्
पाञ्चदशाभ्याम्
पाञ्चदशेभ्यः
षष्ठी
पाञ्चदशस्य
पाञ्चदशयोः
पाञ्चदशानाम्
सप्तमी
पाञ्चदशे
पाञ्चदशयोः
पाञ्चदशेषु
 
एक
द्वि
बहु
प्रथमा
पाञ्चदशः
पाञ्चदशौ
पाञ्चदशाः
सम्बोधन
पाञ्चदश
पाञ्चदशौ
पाञ्चदशाः
द्वितीया
पाञ्चदशम्
पाञ्चदशौ
पाञ्चदशान्
तृतीया
पाञ्चदशेन
पाञ्चदशाभ्याम्
पाञ्चदशैः
चतुर्थी
पाञ्चदशाय
पाञ्चदशाभ्याम्
पाञ्चदशेभ्यः
पञ्चमी
पाञ्चदशात् / पाञ्चदशाद्
पाञ्चदशाभ्याम्
पाञ्चदशेभ्यः
षष्ठी
पाञ्चदशस्य
पाञ्चदशयोः
पाञ्चदशानाम्
सप्तमी
पाञ्चदशे
पाञ्चदशयोः
पाञ्चदशेषु


अन्याः