पाञ्चदशी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाञ्चदशी
पाञ्चदश्यौ
पाञ्चदश्यः
सम्बोधन
पाञ्चदशि
पाञ्चदश्यौ
पाञ्चदश्यः
द्वितीया
पाञ्चदशीम्
पाञ्चदश्यौ
पाञ्चदशीः
तृतीया
पाञ्चदश्या
पाञ्चदशीभ्याम्
पाञ्चदशीभिः
चतुर्थी
पाञ्चदश्यै
पाञ्चदशीभ्याम्
पाञ्चदशीभ्यः
पञ्चमी
पाञ्चदश्याः
पाञ्चदशीभ्याम्
पाञ्चदशीभ्यः
षष्ठी
पाञ्चदश्याः
पाञ्चदश्योः
पाञ्चदशीनाम्
सप्तमी
पाञ्चदश्याम्
पाञ्चदश्योः
पाञ्चदशीषु
 
एक
द्वि
बहु
प्रथमा
पाञ्चदशी
पाञ्चदश्यौ
पाञ्चदश्यः
सम्बोधन
पाञ्चदशि
पाञ्चदश्यौ
पाञ्चदश्यः
द्वितीया
पाञ्चदशीम्
पाञ्चदश्यौ
पाञ्चदशीः
तृतीया
पाञ्चदश्या
पाञ्चदशीभ्याम्
पाञ्चदशीभिः
चतुर्थी
पाञ्चदश्यै
पाञ्चदशीभ्याम्
पाञ्चदशीभ्यः
पञ्चमी
पाञ्चदश्याः
पाञ्चदशीभ्याम्
पाञ्चदशीभ्यः
षष्ठी
पाञ्चदश्याः
पाञ्चदश्योः
पाञ्चदशीनाम्
सप्तमी
पाञ्चदश्याम्
पाञ्चदश्योः
पाञ्चदशीषु


अन्याः