नैवाकवीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैवाकवीयम्
नैवाकवीये
नैवाकवीयानि
सम्बोधन
नैवाकवीय
नैवाकवीये
नैवाकवीयानि
द्वितीया
नैवाकवीयम्
नैवाकवीये
नैवाकवीयानि
तृतीया
नैवाकवीयेन
नैवाकवीयाभ्याम्
नैवाकवीयैः
चतुर्थी
नैवाकवीयाय
नैवाकवीयाभ्याम्
नैवाकवीयेभ्यः
पञ्चमी
नैवाकवीयात् / नैवाकवीयाद्
नैवाकवीयाभ्याम्
नैवाकवीयेभ्यः
षष्ठी
नैवाकवीयस्य
नैवाकवीययोः
नैवाकवीयानाम्
सप्तमी
नैवाकवीये
नैवाकवीययोः
नैवाकवीयेषु
 
एक
द्वि
बहु
प्रथमा
नैवाकवीयम्
नैवाकवीये
नैवाकवीयानि
सम्बोधन
नैवाकवीय
नैवाकवीये
नैवाकवीयानि
द्वितीया
नैवाकवीयम्
नैवाकवीये
नैवाकवीयानि
तृतीया
नैवाकवीयेन
नैवाकवीयाभ्याम्
नैवाकवीयैः
चतुर्थी
नैवाकवीयाय
नैवाकवीयाभ्याम्
नैवाकवीयेभ्यः
पञ्चमी
नैवाकवीयात् / नैवाकवीयाद्
नैवाकवीयाभ्याम्
नैवाकवीयेभ्यः
षष्ठी
नैवाकवीयस्य
नैवाकवीययोः
नैवाकवीयानाम्
सप्तमी
नैवाकवीये
नैवाकवीययोः
नैवाकवीयेषु


अन्याः