नैवाकवीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैवाकवीया
नैवाकवीये
नैवाकवीयाः
सम्बोधन
नैवाकवीये
नैवाकवीये
नैवाकवीयाः
द्वितीया
नैवाकवीयाम्
नैवाकवीये
नैवाकवीयाः
तृतीया
नैवाकवीयया
नैवाकवीयाभ्याम्
नैवाकवीयाभिः
चतुर्थी
नैवाकवीयायै
नैवाकवीयाभ्याम्
नैवाकवीयाभ्यः
पञ्चमी
नैवाकवीयायाः
नैवाकवीयाभ्याम्
नैवाकवीयाभ्यः
षष्ठी
नैवाकवीयायाः
नैवाकवीययोः
नैवाकवीयानाम्
सप्तमी
नैवाकवीयायाम्
नैवाकवीययोः
नैवाकवीयासु
 
एक
द्वि
बहु
प्रथमा
नैवाकवीया
नैवाकवीये
नैवाकवीयाः
सम्बोधन
नैवाकवीये
नैवाकवीये
नैवाकवीयाः
द्वितीया
नैवाकवीयाम्
नैवाकवीये
नैवाकवीयाः
तृतीया
नैवाकवीयया
नैवाकवीयाभ्याम्
नैवाकवीयाभिः
चतुर्थी
नैवाकवीयायै
नैवाकवीयाभ्याम्
नैवाकवीयाभ्यः
पञ्चमी
नैवाकवीयायाः
नैवाकवीयाभ्याम्
नैवाकवीयाभ्यः
षष्ठी
नैवाकवीयायाः
नैवाकवीययोः
नैवाकवीयानाम्
सप्तमी
नैवाकवीयायाम्
नैवाकवीययोः
नैवाकवीयासु


अन्याः