नीचायकीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नीचायकीयम्
नीचायकीये
नीचायकीयानि
सम्बोधन
नीचायकीय
नीचायकीये
नीचायकीयानि
द्वितीया
नीचायकीयम्
नीचायकीये
नीचायकीयानि
तृतीया
नीचायकीयेन
नीचायकीयाभ्याम्
नीचायकीयैः
चतुर्थी
नीचायकीयाय
नीचायकीयाभ्याम्
नीचायकीयेभ्यः
पञ्चमी
नीचायकीयात् / नीचायकीयाद्
नीचायकीयाभ्याम्
नीचायकीयेभ्यः
षष्ठी
नीचायकीयस्य
नीचायकीययोः
नीचायकीयानाम्
सप्तमी
नीचायकीये
नीचायकीययोः
नीचायकीयेषु
 
एक
द्वि
बहु
प्रथमा
नीचायकीयम्
नीचायकीये
नीचायकीयानि
सम्बोधन
नीचायकीय
नीचायकीये
नीचायकीयानि
द्वितीया
नीचायकीयम्
नीचायकीये
नीचायकीयानि
तृतीया
नीचायकीयेन
नीचायकीयाभ्याम्
नीचायकीयैः
चतुर्थी
नीचायकीयाय
नीचायकीयाभ्याम्
नीचायकीयेभ्यः
पञ्चमी
नीचायकीयात् / नीचायकीयाद्
नीचायकीयाभ्याम्
नीचायकीयेभ्यः
षष्ठी
नीचायकीयस्य
नीचायकीययोः
नीचायकीयानाम्
सप्तमी
नीचायकीये
नीचायकीययोः
नीचायकीयेषु


अन्याः