नीचायकीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नीचायकीयः
नीचायकीयौ
नीचायकीयाः
सम्बोधन
नीचायकीय
नीचायकीयौ
नीचायकीयाः
द्वितीया
नीचायकीयम्
नीचायकीयौ
नीचायकीयान्
तृतीया
नीचायकीयेन
नीचायकीयाभ्याम्
नीचायकीयैः
चतुर्थी
नीचायकीयाय
नीचायकीयाभ्याम्
नीचायकीयेभ्यः
पञ्चमी
नीचायकीयात् / नीचायकीयाद्
नीचायकीयाभ्याम्
नीचायकीयेभ्यः
षष्ठी
नीचायकीयस्य
नीचायकीययोः
नीचायकीयानाम्
सप्तमी
नीचायकीये
नीचायकीययोः
नीचायकीयेषु
 
एक
द्वि
बहु
प्रथमा
नीचायकीयः
नीचायकीयौ
नीचायकीयाः
सम्बोधन
नीचायकीय
नीचायकीयौ
नीचायकीयाः
द्वितीया
नीचायकीयम्
नीचायकीयौ
नीचायकीयान्
तृतीया
नीचायकीयेन
नीचायकीयाभ्याम्
नीचायकीयैः
चतुर्थी
नीचायकीयाय
नीचायकीयाभ्याम्
नीचायकीयेभ्यः
पञ्चमी
नीचायकीयात् / नीचायकीयाद्
नीचायकीयाभ्याम्
नीचायकीयेभ्यः
षष्ठी
नीचायकीयस्य
नीचायकीययोः
नीचायकीयानाम्
सप्तमी
नीचायकीये
नीचायकीययोः
नीचायकीयेषु


अन्याः