नदितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नदिता
नदितारौ
नदितारः
सम्बोधन
नदितः
नदितारौ
नदितारः
द्वितीया
नदितारम्
नदितारौ
नदितॄन्
तृतीया
नदित्रा
नदितृभ्याम्
नदितृभिः
चतुर्थी
नदित्रे
नदितृभ्याम्
नदितृभ्यः
पञ्चमी
नदितुः
नदितृभ्याम्
नदितृभ्यः
षष्ठी
नदितुः
नदित्रोः
नदितॄणाम्
सप्तमी
नदितरि
नदित्रोः
नदितृषु
 
एक
द्वि
बहु
प्रथमा
नदिता
नदितारौ
नदितारः
सम्बोधन
नदितः
नदितारौ
नदितारः
द्वितीया
नदितारम्
नदितारौ
नदितॄन्
तृतीया
नदित्रा
नदितृभ्याम्
नदितृभिः
चतुर्थी
नदित्रे
नदितृभ्याम्
नदितृभ्यः
पञ्चमी
नदितुः
नदितृभ्याम्
नदितृभ्यः
षष्ठी
नदितुः
नदित्रोः
नदितॄणाम्
सप्तमी
नदितरि
नदित्रोः
नदितृषु


अन्याः