नदितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नदितृ
नदितृणी
नदितॄणि
सम्बोधन
नदितः / नदितृ
नदितृणी
नदितॄणि
द्वितीया
नदितृ
नदितृणी
नदितॄणि
तृतीया
नदित्रा / नदितृणा
नदितृभ्याम्
नदितृभिः
चतुर्थी
नदित्रे / नदितृणे
नदितृभ्याम्
नदितृभ्यः
पञ्चमी
नदितुः / नदितृणः
नदितृभ्याम्
नदितृभ्यः
षष्ठी
नदितुः / नदितृणः
नदित्रोः / नदितृणोः
नदितॄणाम्
सप्तमी
नदितरि / नदितृणि
नदित्रोः / नदितृणोः
नदितृषु
 
एक
द्वि
बहु
प्रथमा
नदितृ
नदितृणी
नदितॄणि
सम्बोधन
नदितः / नदितृ
नदितृणी
नदितॄणि
द्वितीया
नदितृ
नदितृणी
नदितॄणि
तृतीया
नदित्रा / नदितृणा
नदितृभ्याम्
नदितृभिः
चतुर्थी
नदित्रे / नदितृणे
नदितृभ्याम्
नदितृभ्यः
पञ्चमी
नदितुः / नदितृणः
नदितृभ्याम्
नदितृभ्यः
षष्ठी
नदितुः / नदितृणः
नदित्रोः / नदितृणोः
नदितॄणाम्
सप्तमी
नदितरि / नदितृणि
नदित्रोः / नदितृणोः
नदितृषु


अन्याः