धीमत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धीमान्
धीमन्तौ
धीमन्तः
सम्बोधन
धीमन्
धीमन्तौ
धीमन्तः
द्वितीया
धीमन्तम्
धीमन्तौ
धीमतः
तृतीया
धीमता
धीमद्भ्याम्
धीमद्भिः
चतुर्थी
धीमते
धीमद्भ्याम्
धीमद्भ्यः
पञ्चमी
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
षष्ठी
धीमतः
धीमतोः
धीमताम्
सप्तमी
धीमति
धीमतोः
धीमत्सु
 
एक
द्वि
बहु
प्रथमा
धीमान्
धीमन्तौ
धीमन्तः
सम्बोधन
धीमन्
धीमन्तौ
धीमन्तः
द्वितीया
धीमन्तम्
धीमन्तौ
धीमतः
तृतीया
धीमता
धीमद्भ्याम्
धीमद्भिः
चतुर्थी
धीमते
धीमद्भ्याम्
धीमद्भ्यः
पञ्चमी
धीमतः
धीमद्भ्याम्
धीमद्भ्यः
षष्ठी
धीमतः
धीमतोः
धीमताम्
सप्तमी
धीमति
धीमतोः
धीमत्सु


अन्याः